वांछित मन्त्र चुनें

को मा॑ ददर्श कत॒मः स दे॒वो यो मे॑ त॒न्वो॑ बहु॒धा प॒र्यप॑श्यत् । क्वाह॑ मित्रावरुणा क्षियन्त्य॒ग्नेर्विश्वा॑: स॒मिधो॑ देव॒यानी॑: ॥

अंग्रेज़ी लिप्यंतरण

ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhā paryapaśyat | kvāha mitrāvaruṇā kṣiyanty agner viśvāḥ samidho devayānīḥ ||

पद पाठ

कः । मा॒ । द॒द॒र्श॒ । क॒त॒मः । सः । दे॒वः । यः । मे॒ । त॒न्वः॑ । ब॒हु॒धा । प॒रि॒ऽअप॑श्यत् । क्व॑ । अह॑ । मि॒त्रा॒व॒रु॒णा॒ । क्षि॒य॒न्ति॒ । अ॒ग्नेः । विश्वाः॑ । स॒म्ऽइधः॑ । दे॒व॒ऽयानीः॑ ॥ १०.५१.२

ऋग्वेद » मण्डल:10» सूक्त:51» मन्त्र:2 | अष्टक:8» अध्याय:1» वर्ग:10» मन्त्र:2 | मण्डल:10» अनुवाक:4» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (कः-मा ददर्श) वह कौन देव मुझे देखता है-जानता है, प्राणों में छिपे हुए या जलों के अन्तर्गत छिपे हुए को (कतमः सः-देवः-यः-मे बहुधा तन्वः) बहुतेरे देवों में कौन सुख देनेवाला प्रकाशक या विद्वान् है, जो मेरे बहुत सारे अङ्गों को या तरङ्गों को (परि-अपश्यत्) देखता है-जानता है (मित्रावरुणा) हे प्राणापानो इन्द्रियदेवों में अग्रभूत ! विद्युत् की शुष्क-आर्द्र धाराओं या उनके जाननेवाले मनीषी शिल्पियों ! (अग्नेः क्व-अह) मुझ ज्ञानी आत्मा या विद्युदग्नि के जाननेवाले अरे कहाँ (देवयानीः-विश्वाः-समिधः-क्षियन्ति) परमात्मा के प्रति जानेवाली, देवयान के साधनभूत, वैज्ञानिक विद्वान् को जनानेवाली सम्यग्दीप्त चेतन शक्तियाँ या सम्यग्दीप्तिनिमित्त तरङ्गें कहाँ रहती हैं, यह जानना चाहिए ॥२॥
भावार्थभाषाः - प्राणों के अन्दर आत्मा को कौनसा देव सुख देनेवाला आत्मा के अङ्गों को परमात्मा की ओर जानेवाली उसकी चेतनशक्तियों को जानता है। उसको समझना चाहिए। एवं-मेघजलों में निहित विद्युत् अग्नि की तरङ्गों को कौन वैज्ञानिक जानता है, जो परमात्मदेव को दर्शानेवाली हैं। उन्हें भी जानना चाहिए ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (कः-मा ददर्श) कः स देवो मां पश्यति-जानाति खल्वन्तर्हितं प्राणेषु जलेषु वा (कतमः सः-देवः-यः मे बहुधा तन्वः) बहुषु देवेषु कतमः खलु सुखयिताऽऽत्मा प्रकाशको विद्वान् यश्च मम बहुधा बहुप्रकाराणि-अङ्गानि बहवस्तरङ्गा वा (परि-अपश्यत्) परिपश्यति सर्वतो जानाति (मित्रा वरुणा) हे मित्रावरुणौ प्राणापानौ-इन्द्रियदेवेषु खल्वग्रभूतौ “प्राणापानौ वै मित्रावरुणौ” [काठ० २९।१] विद्युतः शुष्कार्द्रधारे तद्वेत्तारौ “विद्युतो ज्योतिः परिसंजिहान मित्रावरुणा यदपश्यतां त्वा” [ऋ० ७।३३।१०] मनीषिशिल्पिनौ वा “एतौ मित्रावरुणौ वर्षस्ये शाते” [कठ० ११।१०] “मित्रावरुणौ त्वा वृष्ट्यावताम्” [श० १।८।१।१२] “मित्रावरुणौ ध्रुवेण धर्मेणेति” [मै० ३।८।९] (अग्नेः क्व-अह) मम ज्ञानिन आत्मनः-विद्युदग्नेर्वा-अरे कुत्र (देवयानीः-विश्वाः समिधः-क्षियन्ति) देवं परमात्मानं प्रति गन्त्र्यः-देवयानसाधनभूताः, वैज्ञानिकं विद्वांसं ज्ञापयित्र्यः सम्यग्दीप्ताश्चेतनवृत्तयः शक्तयः सम्यग्दीप्तिनिमित्तास्तरङ्गाः कुत्र निवसन्तीति ज्ञातव्यम् ॥२॥